BHAJE HUM RAMA KADHA GAANA LOLAAYA
BHAJE HUM KAPI BRUNDA SEVITHAAYA.
BHAJE HUM BHAKTHA JANA KARUNAAMRUTHA VARSHITHAAYA
BHAJE HUM BAHJE HUM BHAJE HUM.
नमस्ते देवदेवेस नमस्ते राक्शसांतक
नमस्ते वानराधीश नमस्ते वायुनंदन
नमस्र्ती मूर्तिवपुषे वेदवेद्याय ते नमः
रेवानदीविहाराय सहर्सभुजधारिणे
सहर्सवनितालोल कपिरुपाय ते नमः
सताननवधार्धाय पंचानन धरायच कर्कटिवधवेलायाम षडानन धरायच
सर्व लोक हितार्धाय वायुपुत्राय ते नमः
Naadabindu kalatheetam
Utpatti sthiti varjitham
Saakshat eeswara sadrupam
Hanumantham bhajamyaham
Hanuman kalpavrukshomay
Hanuman mama kamadhuk
Chintaamanistu hanuman
Ko vicharaha? Ku thobhayam?
HANUMAN IS WITH US, WHY SHOLD WE BE AFRAID OF.
BHAJE HUM KAPI BRUNDA SEVITHAAYA.
BHAJE HUM BHAKTHA JANA KARUNAAMRUTHA VARSHITHAAYA
BHAJE HUM BAHJE HUM BHAJE HUM.

नमस्ते देवदेवेस नमस्ते राक्शसांतक
नमस्ते वानराधीश नमस्ते वायुनंदन
नमस्र्ती मूर्तिवपुषे वेदवेद्याय ते नमः
रेवानदीविहाराय सहर्सभुजधारिणे
सहर्सवनितालोल कपिरुपाय ते नमः
सताननवधार्धाय पंचानन धरायच कर्कटिवधवेलायाम षडानन धरायच
सर्व लोक हितार्धाय वायुपुत्राय ते नमः
रामांक मुद्रा धाराय ब्रह्म लोक निवासिने
विंसतभुजसमेताय तस्मै रुद्रात्मने नमः
सर्व सव्तंऋ देवाय नानायुध धरायच
दिव्यमंगलरूपाय हनुमदब्रह्मणे नमः
दुर्दडीबंधमोक्षाय कालनेमि हरायाच
मैरवण विनाशाय वज्रदेहाय ते नमः
सर्वलोक प्रपूर्णाय भक्तानाम् ह्रन्निवासिने
आर्तानाम् रक्षणार्धाय वेदवेद्यय ते नमः
गंगातीरे विप्रमुख्य कपिलानुग्रहे च्छया
चतुभ्रुजावताराय भविष्यदब्रह्मणे नमः
कौपीनकटिसूत्राय दिव्ययज्ञोपवीतिने
पीतांबर धरायास्तु कालरूपायते नमः
यज्ञकर्त्र यज्ञभोकत्रे नानाविद्या विहारिणे
त्रिमूर्ति तेजोवपुषे दिव्यरूपायते नमः
सुवर्चला कलत्राय तस्मै हनुमते नमःविंसतभुजसमेताय तस्मै रुद्रात्मने नमः
सर्व सव्तंऋ देवाय नानायुध धरायच
दिव्यमंगलरूपाय हनुमदब्रह्मणे नमः
दुर्दडीबंधमोक्षाय कालनेमि हरायाच
मैरवण विनाशाय वज्रदेहाय ते नमः
सर्वलोक प्रपूर्णाय भक्तानाम् ह्रन्निवासिने
आर्तानाम् रक्षणार्धाय वेदवेद्यय ते नमः
गंगातीरे विप्रमुख्य कपिलानुग्रहे च्छया
चतुभ्रुजावताराय भविष्यदब्रह्मणे नमः
कौपीनकटिसूत्राय दिव्ययज्ञोपवीतिने
पीतांबर धरायास्तु कालरूपायते नमः
यज्ञकर्त्र यज्ञभोकत्रे नानाविद्या विहारिणे
त्रिमूर्ति तेजोवपुषे दिव्यरूपायते नमः
Naadabindu kalatheetam
Utpatti sthiti varjitham
Saakshat eeswara sadrupam
Hanumantham bhajamyaham
Hanuman kalpavrukshomay
Hanuman mama kamadhuk
Chintaamanistu hanuman
Ko vicharaha? Ku thobhayam?
HANUMAN IS WITH US, WHY SHOLD WE BE AFRAID OF.
No comments:
Post a Comment