Friday, August 17, 2012

Aapaduddharaka Hanumate Namaha



ॐ आपदुधारक हनुमते नम:

अस्य श्री आपदुधारकस्तोत्र मंत्रस्य
विभीषण रुषि: अनुष्टुपच्छद्न:श्री हनुमान देवता मारुतात्मज इति बीजं अन्जनासूनु रिति शक्ति:वायुपुत्र इति कीलकं श्रीहनुमतप्रसादसिध्यर्देजपे विनियोग:

1) ॐ नमो भगवते तुभ्यं नमो मारुतसूनवे

नम श्रीरामभक्ताय श्यामास्य च ते नम:॥
2) नमो वानर वीराय सुग्रीव सख्यकारिणे
लंका विदाहका याध हेला सागरतारिणे
3) सीताशोक विनासाय राममुद्रा धरायच
रावणस्य कुलच्छेदकारिणे ते नमोनम:॥
4) मेघनाध मखध्वंसकारिणे भयहारिणे
वायुपुत्राय विराय आकाशद्वार गामिने ॥
5) वनपाल सिरच्छेत्रे लंकाप्रासाद भंजिने
ज्वलत्कनकवर्णाय दीर्घलांगूल धारिणे ॥
6) सौमित्रे र्जीवदात्रे च रामदूताय ते नम:
्अक्शस्य वधकर्त्रे च ब्रह्मशक्ति निवारिणे ॥
7) लक्श्मणांग महाशक्ति घातक्शत विनासिने
रक्शोघ्नाय रिपुघ्नाय भूतघ्नाय च ते नम:॥
8) रुक्श वानरवीरैक प्राणदायक ते नम:
महाभय रिपुघ्नाय भक्तत्राणैककारिणे ॥
9) पर प्रेरित मंत्राणां यंत्राणां स्तंभकारिणे
वय:पाषाण तरण कारणाय नमोनम: ॥
10) बालार्कमंडल ग्रासकारिणे तारिणे नम:
नखायुधाय भीमाय दंडायुध धरायच ॥
11) रिपुमान विनाशाय रामाञाल्लोकरक्शणे
प्रतिञान स्थिता याध रक्शोभूतवधार्धिने ॥
12) कराल शैलसस्राय द्रुमशस्त्राय ते नम:
बालैक ब्रह्मचर्याय रुद्रमूर्तिधराय च ॥
13) विहंगमाय सर्वाय वज्रदेहाय ते नम:
कौपीनवाससे तुभ्यं रामभक्तिरताय च ॥
14) दक्शिणासा भास्कराय सत चंद्रोदयात्मने
कृत्या सत विदघ्नाय सर्वक्लेस हराय च ॥
15) अशोकवन विध्वंसकारिणे पापहारिणे

संयुगे च महाशक्तिध्वांत क्शण विनासिने ॥
16) परसैन्य बलघ्नाय शस्त्रध्नाय च ते नम:
विषध्नाय द्विषध्नाय ज्वरध्नाय च ते नम:॥
17) स्वाम्याञा पार्धसंग्राम संघे विजयकारिणे
भक्तानाम् दिव्यवादेषु संग्रामे जयदायिने ॥
18) किलकिला बूबुरो च्च घोरसब्दकराय च
सर्वोग्रव्याधि संस्तंभ कारिणे वनचारिणे ॥
19) सदा पक्वफलाहार संतुष्टाय विषेशत:
महार्णव सिलाबद्ध सेतवे ते नमोनम:॥
20) वादे विवादे संग्रामे भये घोरे महावने
तस्करव्याघ्र सिंहेषु पठेत् स्त्रोत्रं भयम् नहीं ॥
21) दिव्ये भूतभये व्याधौ विषे स्थावर जंगमे
राज सस्त्रभये घोरे तथा ग्रहभयेषु च ॥
22) जले सर्पे महावृष्ठौ दुर्भिक्शे प्राणसंप्लवे
पठन् स्तोत्रं प्रमुच्येत भयेभ्य स्सर्वतो नर: ॥
23) तस्यक्वापि भयम् नास्ति हनूमत्त्सव पाठत:
त्रिकालम् सर्वदा भक्त्या पठेन्नित्य मिमम् स्तवम् ॥
24) सर्वान्कामा नवाप्नोति नात्र कार्या विचारणा ॥
25) विनताया स्वमातु स्च दासीत्वस्य निवृत्तये
सुधार्णं यातुकामाय महापौरुषसालिने ॥







Photo: ॐ आपदुधारक हनुमते नम:

अस्य श्री आपदुधारकस्तोत्र मंत्रस्य
विभीषण रुषि: अनुष्टुपच्छद्न:श्री हनुमान देवता मारुतात्मज इति बीजं अन्जनासूनु रिति शक्ति:वायुपुत्र इति कीलकं श्रीहनुमतप्रसादसिध्यर्देजपे विनियोग:

1) ॐ नमो भगवते तुभ्यं नमो मारुतसूनवे
नम श्रीरामभक्ताय श्यामास्य च ते नम:॥
2)  नमो वानर वीराय सुग्रीव सख्यकारिणे
लंका विदाहका याध हेला सागरतारिणे
3)  सीताशोक विनासाय राममुद्रा धरायच
रावणस्य कुलच्छेदकारिणे ते नमोनम:॥
4)  मेघनाध मखध्वंसकारिणे भयहारिणे
वायुपुत्राय विराय आकाशद्वार गामिने ॥
5)  वनपाल सिरच्छेत्रे लंकाप्रासाद भंजिने
ज्वलत्कनकवर्णाय दीर्घलांगूल धारिणे ॥
6)  सौमित्रे र्जीवदात्रे च रामदूताय ते नम:
्अक्शस्य वधकर्त्रे च ब्रह्मशक्ति निवारिणे ॥
7)  लक्श्मणांग महाशक्ति घातक्शत विनासिने
रक्शोघ्नाय रिपुघ्नाय भूतघ्नाय च ते नम:॥
8)  रुक्श वानरवीरैक प्राणदायक ते नम:
महाभय रिपुघ्नाय भक्तत्राणैककारिणे ॥
9)  पर प्रेरित मंत्राणां यंत्राणां स्तंभकारिणे
वय:पाषाण तरण कारणाय नमोनम: ॥
10)  बालार्कमंडल ग्रासकारिणे तारिणे नम:
नखायुधाय भीमाय दंडायुध धरायच ॥
11)  रिपुमान विनाशाय रामाञाल्लोकरक्शणे
प्रतिञान स्थिता याध रक्शोभूतवधार्धिने ॥
12)  कराल शैलसस्राय द्रुमशस्त्राय ते नम:
बालैक ब्रह्मचर्याय रुद्रमूर्तिधराय च ॥
13)  विहंगमाय सर्वाय वज्रदेहाय ते नम:
कौपीनवाससे तुभ्यं रामभक्तिरताय च ॥
14)  दक्शिणासा भास्कराय सत चंद्रोदयात्मने
कृत्या सत विदघ्नाय सर्वक्लेस हराय च ॥

                               Contd.......
े

No comments:

Post a Comment